B 542-7 Bhairavastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/7
Title: Bhairavastavarāja
Dimensions: 24 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/685
Remarks:


Reel No. B 542-7 Inventory No.: 9492

Title Bhairavastavarāja

Remarks ascribed to the Tantrasāra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Folios 2

Lines per Folio 9

Foliation figures on the vreso; in the upper left-hand margin under the abbreviaition bhai. stavaḥ. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 172?

Place of Deposit NAK

Accession No. 4/685

Manuscript Features

Excerpts

Beginning

śrībharavīsahāyaḥ ||     ||

brahmādayastutiśatair api sūkṣmarūpāṃ

jānanti naiva jagadādim anādumūrttiṃ ||

tasmād vayaṃ kucanatāṃ navakuṃkumābhāṃ

sthūlāṃ stumaḥ sakalavāṅmayamātṛbhūtāṃ || 1 ||

sadyaḥsamudyatasahasradivākarābhāṃ

vidyākṣasūtravaradābhayacihnahastāṃ ||

netrotpalais tribhir alaṃkṛtavaktrapadmāṃ

tv⟨a⟩[ā]ṃ bhārahārarucire tripure bhajanti || 2 || (fol. 1v1–4)

End

nārāyanīti narakāṛṇavatāriṇīti

gaurīti khedaśamanīti sarasvatīti ||

jñānapradeti nayanatrayabhūṣiteti

tvām adrirājatanaye bahudhā bhajanti || 14 ||

ye stuvanti jaganmātaḥ ślokair dvādaśabhi[ḥ] kramāt ||

tvām ambatha vāksiddhiṃ prāpnuyus te parāṃ gatiṃ<ref name="ftn1">pāda c is unmetrical.</ref> || 15 ||     || (fol. 2v5–8)

Colophon

iti śrītantrasāre bhairavīstavarājaḥ samāptaḥ || ❁ ||

śubhaṃ śakaḥ 172 je(!)ṣṭhe māsi site śītarasmidine śubhaṃ (fol. 2v8)

Microfilm Details

Reel No. B 542/7

Date of Filming 12-11-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-06-2009

Bibliography


<references/>