B 542-7 Bhairavastavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 542/7
Title: Bhairavastavarāja
Dimensions: 24 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/685
Remarks:
Reel No. B 542-7 Inventory No.: 9492
Title Bhairavastavarāja
Remarks ascribed to the Tantrasāra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.0 cm
Folios 2
Lines per Folio 9
Foliation figures on the vreso; in the upper left-hand margin under the abbreviaition bhai. stavaḥ. and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 172?
Place of Deposit NAK
Accession No. 4/685
Manuscript Features
Excerpts
Beginning
śrībharavīsahāyaḥ || ||
brahmādayastutiśatair api sūkṣmarūpāṃ
jānanti naiva jagadādim anādumūrttiṃ ||
tasmād vayaṃ kucanatāṃ navakuṃkumābhāṃ
sthūlāṃ stumaḥ sakalavāṅmayamātṛbhūtāṃ || 1 ||
sadyaḥsamudyatasahasradivākarābhāṃ
vidyākṣasūtravaradābhayacihnahastāṃ ||
netrotpalais tribhir alaṃkṛtavaktrapadmāṃ
tv⟨a⟩[ā]ṃ bhārahārarucire tripure bhajanti || 2 || (fol. 1v1–4)
End
nārāyanīti narakāṛṇavatāriṇīti
gaurīti khedaśamanīti sarasvatīti ||
jñānapradeti nayanatrayabhūṣiteti
tvām adrirājatanaye bahudhā bhajanti || 14 ||
ye stuvanti jaganmātaḥ ślokair dvādaśabhi[ḥ] kramāt ||
tvām ambatha vāksiddhiṃ prāpnuyus te parāṃ gatiṃ<ref name="ftn1">pāda c is unmetrical.</ref> || 15 || || (fol. 2v5–8)
Colophon
iti śrītantrasāre bhairavīstavarājaḥ samāptaḥ || ❁ ||
śubhaṃ śakaḥ 172 je(!)ṣṭhe māsi site śītarasmidine śubhaṃ (fol. 2v8)
Microfilm Details
Reel No. B 542/7
Date of Filming 12-11-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-06-2009
Bibliography
<references/>